A 382-11 Naiṣadhacarita

Manuscript culture infobox

Filmed in: A 382/11
Title: Naiṣadhacarita
Dimensions: 24.2 x 9.3 cm x 37 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 4/863
Remarks:

Reel No. A 382/11

Inventory No. 45189

Title Naiṣadhakāvya

Remarks This text holds only 3th–5th Sargas.

Author Śrīharṣa

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete, damaged

Size 24.3 x 9.3 cm

Binding Hole

Folios 40; 12+15+13 = 40

Lines per Folio 7

Foliation figures in the upper left-hand margin under the abbreviation nai. and lower right-hand margin under the word rāmaḥ on the verso; foliation restarts in each sarga

Scribe Cirañjīvī Śarmā

Date of Copying ŚS 1809

Place of Copying Kāśī

Place of Deposit NAK

Accession No. 4/863

Manuscript Features

Some folios are mixed with each other of 4th and 5th sarga. So the foliation also seems not correct where folios are mixed with each other.

Excerpts

Beginning

śrīgaṇeśāya namaḥ

ākuñcitābhyām atha pakṣatibhyā (!)
nabhovibhāgāt tarasāvatīrya ||
niveśadeśātatadhūtapakṣaḥ
(2) papāta bhaimya (!) upabhaimi haṃsaḥ || 1 ||

ākasmikaḥ pakṣapuṭāhatāyāḥ
kṣite (!) tadā yaḥ svana uccacāra ||
drāg anyavinya(3)stadṛśaḥ sa tasyāḥ
saṃbhrāntam anta[[ḥ]]karaṇaṃ cakāra || 2 || (fol. 1v1–3)

End

ity ākarṇya kṣitīśas tridaśapariṣadas tā giraś cāṭugarbhā
vaidarbhīkāmuko pi prasa⟪va⟫[[bha]]vinihitaṃ dūtyabhāraṃ babhā(2)ra
aṅgikāraṃ (!) gate smin amaraparivṛḍhaḥ saṃbhṛtānandram (!) ūce
bhūyān (!) antarddhisiddher anuvihitabhavaccittatā yatra (3) tatra 37 (fol. 15r1–3)

Colophon

śrīharṣaṃ kavirājarājimukuṭālaṃkārahiraḥ (!) sutaṃ
śrīhīraḥ suṣuve jiteṃdriyacayaṃ māma(4)lladevī ca yam ||
tasya śrīvijayapraśastiracanā tātasya navye mahā-
kāvye cāruṇi vairaseticarite (!) sargo gamat pañcamaḥ 38

bhādrakṛṣṇa 2 roja 5 mā ❁ || ❁ || ❁ || ❁ || ❁ || ❁ || ❁ || ❁ || ❁ || ❁ || ❁ || (fol. 15r3–6)

Sub-colophon

śā 1809 pauºº śuºº ekādaśyāṃ somavā(7)sare kāśyāṃ cirañjīviśarmaṇā likhitaṃ śubham ||    ||    ||    ||    || (fol. 12r6–7)

Microfilm Details

Reel No. A 382/11

Date of Filming 09-07-1972

Exposures 47

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 2v–3r, 10v¬–11r, 12v–13r of Tṛtīyasarga and two exposures of fols. 1v–2r of Pañcamasarga

Catalogued by BK/JU

Date 30-09-2005