A 382-11 Naiṣadhacarita
Manuscript culture infobox
Filmed in: A 382/11
Title: Naiṣadhacarita
Dimensions: 24.2 x 9.3 cm x 37 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 4/863
Remarks:
Reel No. A 382/11
Inventory No. 45189
Title Naiṣadhakāvya
Remarks This text holds only 3th–5th Sargas.
Author Śrīharṣa
Subject Kāvya
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete, damaged
Size 24.3 x 9.3 cm
Binding Hole
Folios 40; 12+15+13 = 40
Lines per Folio 7
Foliation figures in the upper left-hand margin under the abbreviation nai. and lower right-hand margin under the word rāmaḥ on the verso; foliation restarts in each sarga
Scribe Cirañjīvī Śarmā
Date of Copying ŚS 1809
Place of Copying Kāśī
Place of Deposit NAK
Accession No. 4/863
Manuscript Features
Some folios are mixed with each other of 4th and 5th sarga. So the foliation also seems not correct where folios are mixed with each other.
Excerpts
Beginning
śrīgaṇeśāya namaḥ
ākuñcitābhyām atha pakṣatibhyā (!)
nabhovibhāgāt tarasāvatīrya ||
niveśadeśātatadhūtapakṣaḥ
(2) papāta bhaimya (!) upabhaimi haṃsaḥ || 1 ||
ākasmikaḥ pakṣapuṭāhatāyāḥ
kṣite (!) tadā yaḥ svana uccacāra ||
drāg anyavinya(3)stadṛśaḥ sa tasyāḥ
saṃbhrāntam anta[[ḥ]]karaṇaṃ cakāra || 2 || (fol. 1v1–3)
End
ity ākarṇya kṣitīśas tridaśapariṣadas tā giraś cāṭugarbhā
vaidarbhīkāmuko pi prasa⟪va⟫[[bha]]vinihitaṃ dūtyabhāraṃ babhā(2)ra
aṅgikāraṃ (!) gate smin amaraparivṛḍhaḥ saṃbhṛtānandram (!) ūce
bhūyān (!) antarddhisiddher anuvihitabhavaccittatā yatra (3) tatra 37 (fol. 15r1–3)
Colophon
śrīharṣaṃ kavirājarājimukuṭālaṃkārahiraḥ (!) sutaṃ
śrīhīraḥ suṣuve jiteṃdriyacayaṃ māma(4)lladevī ca yam ||
tasya śrīvijayapraśastiracanā tātasya navye mahā-
kāvye cāruṇi vairaseticarite (!) sargo gamat pañcamaḥ 38
bhādrakṛṣṇa 2 roja 5 mā ❁ || ❁ || ❁ || ❁ || ❁ || ❁ || ❁ || ❁ || ❁ || ❁ || ❁ || (fol. 15r3–6)
Sub-colophon
śā 1809 pauºº śuºº ekādaśyāṃ somavā(7)sare kāśyāṃ cirañjīviśarmaṇā likhitaṃ śubham || || || || || (fol. 12r6–7)
Microfilm Details
Reel No. A 382/11
Date of Filming 09-07-1972
Exposures 47
Used Copy Kathmandu
Type of Film positive
Remarks two exposures of fols. 2v–3r, 10v¬–11r, 12v–13r of Tṛtīyasarga and two exposures of fols. 1v–2r of Pañcamasarga
Catalogued by BK/JU
Date 30-09-2005